top of page
SHANTI KALA NIKKETAN
Home
About
Shanti Kala Nikketan
Founder
Co-founder & Director
Instructors
Logo
Gurukulam
Events
Photos
Videos
Contact
More
Use tab to navigate through the menu items.
Videos
Theory Class
Theory Class
Play Video
Play Video
00:30
Mukula Hasta Viniyōgaḥ
kumudē bhōjanē pañcabaṇē mudrādidhāraṇē II nābhau ca kadalīpuṣpē yujyatē mukulaḥ karaḥ I kumudē - a water lily bhōjanē - to eat pañcabaṇē - the five arrows of Lord Manmatha mudrādidhāraṇē - placing religious marks, nābhau - the navel kadalīpuṣpē - a plantain flower yujyatē mukulaḥ karaḥ - are the uses of the Mukula hasta
Play Video
Play Video
00:32
Sandaṃśa Hasta Viniyōgaḥ
udarē balidānē ca vraṇē kīṭē mahābhayē II arcanē pañcasaṅkhyāyāṃ sandaṃśākhyō niyujyatē I udarē - the belly balidānē - making an offering to God vraṇē - a wound kīṭē - a worm mahābhayē - great fear arcanē - to worship pañcasaṅkhyā - to denote the number 'five' sandaṃśākhyō niyujyatē - are the uses of the Sandaṃśa hasta
Play Video
Play Video
00:30
Haṃsapakṣa Hasta Viniyōgaḥ
ṣaṭsaṅkhyāyāṃ sētubandhē nakharēkhāṅkaṇē tathā II pidhānē haṃsapakṣō'yaṃ katithō bharatāgamē I ṣaṭsaṅkhyā - to denote the number 'six' sētubandhē - construction of the bridge nakharēkhāṅkaṇē - putting nail marks on the leaf or to write a letter with the nails as in the olden days pidhānē - to cover haṃsapakṣō'yaṃ katithō bharatāgamē - are the uses of Haṃsapakṣa hasta as said by Bharata
Play Video
Play Video
00:46
Haṃsāsya Hasta Viniyōgaḥ
māṅgalyaṃ sūtrabandhē ca upadēśaviniścayē II rōmāñcē mauktikādau ca dīpavartiprasāraṇē I nikaṣē mallikādau ca citrē tallēkhanē tathā II daṃśē ca jalabandhē ca hamsāsyō yujyatē karaḥ I māṅgalyaṃ sūtrabandhē - the tying of the mangalsutra or the auspicious thread upadēsa - giving advice or instruction viniścayē - certainty rōmāñcē - horripillation mauktikādau - a necklace of pearls dīpavartiprasāraṇē - to sharpen the tip of the wick nikaṣē - the stone on which gold is tested for its ? mallikādau - a jasmine flower citrē tallēkhanē - to draw or to paint on a board daṃśē - to bite jalabandhē - to denote a bridge or to denote the stoppage of water in a particular place haṃsāsyō yujyatē karaḥ - are usages of the Haṃsāsy hasta
Play Video
Play Video
00:46
Catura Hasta Viniyōgaḥ
kastūryāṃ kiñcidarthē ca svarnē tāmrē ca lōhakē II ārdrē khēdē rasāsvādē lōcanē varṇabhēdanē I pramāṇē sarasē mandagamanē śakalīkṛtē II ānanē ghṛtatailādau yujyatē caturaḥ karaḥ I kastūryāṃ - Kastūri or musk kiñcidarthē - to denote 'a little' svarnē - gold tāmrē - copper lōhakē - iron ārdrē - wet khēdē - sorrow rasāsvādē - enjoying taste lōcanē - the eyes varṇabhēdanē - different castes or different colours pramāṇē - a promise sarasē - sweetness mandagamanē - slow walk śakalīkṛtē - breaking into pieces ānanē - the face ghṛtatailādau - ghee, oil etc. yujyatē caturaḥ karaḥ - are the uses of the Catura hasta
Play Video
Play Video
00:28
Bhramara Hasta Viniyōgaḥ
bhramērē ca śukē pakṣē sārasē kōkilādiṣu II bhramarākhyaśca hastō 'yaṃ kirtītō bhratāgamē I bhramērē - a bee śukē - a parrot pakṣē - wings sārasē - a crane kōkilā- the cuckoo bird bhramarākhyaśca hastō 'yaṃ kirtītō bhratāgamē - are the uses of the Bhramara hasta according to Bharata
Play Video
Play Video
00:57
Alapadma Hasta Viniyōgaḥ
vikacābjē kapitthādiphalē cāvartakē kucē I virahē mukurē pūrṇacandrē saundaryabhāvanē ll dhammillē candraśālāyāṃ grāmē cōddhṛtakōpayōḥ I taṭākē śakaṭē cakravākē kalakalāravē II ślāghanē sō'lapadmaśca kīrtitō bharatāgamē I vikācabjē - a full bloomed lotus kapitthādiphalē - a wood apple āvartakē - circular movement kucē - breast virahe - separation mukurē - a mirror pūrṇacandrē - the full moon saundaryabhāvanē - beautiful dhammillē - a hair knot candraśālāyām - the moon tower grāmē - a village uddhṛtakōpayōḥ - extreme anger taṭākē - a lake śakaṭē - a cart cakravākē - a bird kalakalarāvē - chattering unnecessarily ślāghanē - to praise sō'lapadmaśca kīrtitō bharatāgamē - are the usages of the Alapadma hasta according to Bharata
Play Video
Play Video
00:39
Kāṅgūla Hasta Viniyōgaḥ
lakucasya phalē bālakiṅkiṇyāṃ ghaṇṭikārthakē I cakōrē kramukē bālakucē kalhārakē tathā II cātakē nālikērē ca kāṅgulō yujyatē karaḥ I lakucasya phalē - the lakuca fruit bālakiṅkiṇyaṃ - small bells ghaṇṭikārthakē - a huge big bell cakōrē - a kind of bird kramukē - a betel nut free bālakucē - the breast of a youngster kalhārakē - a white water lily cātakē - the 'cātaka' bird nālikērē - a coconut kāṅgulō yujyatē karaḥ - are the uses of the Kāṅgūl hasta
Talam
Talam
Play Video
Play Video
01:36
Talam
Basic Lesson
Play Video
Play Video
01:37
Talam - Ta dhi tom num
bottom of page